पिता शब्द रूप संस्कृत में | Pita Shabd Roop [ऋकारान्त पुलिंग]

Pita Shabd Roop:

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पिता पितरौपितरः
द्वितीया पितरम्पितरौपितृृन्
तृतीया पित्रा पितृभ्याम्पितृभि:
चतुर्थी पित्रे पितृभ्याम्पितृभ्य:
पंचमी पितुः पितृभ्याम्पितृभ्य:
षष्ठी पितु:पित्रो:पितृृणाम्
सप्तमी पितरि पित्रो:पितृषु
सम्बोधन हे पितः!हे पितरौ!हे पितरः!

Related Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Latest Articles